Vyana Kumbhaka

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 66-67


Original Verse:

"पूरयित्वान्तरा सम्यग् हृज्-जगद्-व्याप्ति-योगतः

सर्वाङ्गस्याकुञ्चनेन कुम्भिते सूक्ष्म-चिन्तनात्

पार्वती-वक्त्रभेनोक्तः सम्यक् व्यानस्य कुम्भकः ॥ ६६ ॥

न शस्त्रैश्-छिद्यते नापः क्लेदयन्त्यविष-क्रमः

शीतोष्णयोस्-तथासङ्गो रोग-नाशश्-च जायते ॥ ६७ ॥"

Transliteration:

"pūrayitvāntarā samyag hṛj-jagad-vyāpti-Yogataḥ

sarvāṅgasyākuñcanena kumbhite sūkṣma-cintanāt

pārvatī-vaktrabhenoktaḥ samyak vyānasya Kumbhakaḥ ॥ 66 ॥

na śastraiś-chidyate nāpaḥ kledayantyaviṣa-kramaḥ

śītoṣṇayos-tathāsaṅgo roga-nāśaś-ca jāyate ॥ 67 ॥"

Translation:

"Technique: Vyana Kumbhaka as described by Parvati is completely filling the chest and contracting the whole body during Kumbhaka with subtle concentration. "

Type

1)Technique

2)Benefit

Pramana

1)Āpta Pramāṇa - आप्त प्रमाण

2)Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

1)Kumbhaka Paddhatih 66

2)Kumbhaka Paddhatih 67

Original Verse

1)"पूरयित्वान्तरा सम्यग् हृज्-जगद्-व्याप्ति-योगतः सर्वाङ्गस्याकुञ्चनेन कुम्भिते सूक्ष्म-चिन्तनात् पार्वती-वक्त्रभेनोक्तः सम्यक् व्यानस्य कुम्भकः"

2)"न शस्त्रैश्-छिद्यते नापः क्लेदयन्त्यविष-क्रमः शीतोष्णयोस्-तथासङ्गो रोग-नाशश्-च जायते"

Transliteration

1)"pūrayitvāntarā samyag hṛj-jagad-vyāpti-Yogataḥ sarvāṅgasyākuñcanena kumbhite sūkṣma-cintanāt pārvatī-vaktrabhenoktaḥ samyak vyānasya Kumbhakaḥ"

2)"na śastraiś-chidyate nāpaḥ kledayantyaviṣa-kramaḥ śītoṣṇayos-tathāsaṅgo roga-nāśaś-ca jāyate"

Translation

1)Vyana Kumbhaka as described by Parvati as completely filling the chest and contracting the whole body during Kumbhaka with subtle concentration.

2)Protection from weapons, water and poisons, immunity from cold and heat and removal of diseases.