Urdhvaja Kumbhaka

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 55


Original Verse:

"ऊर्द्ध्वोर्ध्वमित्यपानस्य कुम्भकोर्ध्वजसंज्ञितः

परकाय-प्रवेशः स्याद् घटिका-द्वितयोन्मिते ॥ ५५ ॥"

Transliteration:

"ūrddhvordhvamityapānasya kumbhakordhvajasaṃjñitaḥ

parakāya-praveśaḥ syād ghaṭikā-dvitayonmite ॥ 55 ॥"

Translation:

"Practice of this for two gatikas (48 minutes) leads to Parakaya-pravesa Siddhi (ability to enter into another body) "

Type

Technique

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddhatih 54-55

Original Verse

"कृकाटिका-पृष्ठ​-पार्ष्णि-पृष्ठान्तेषु स्थितः शशि।

रेचकाभ्यास​-बाहुल्यात् क्रमात्-स्थान​-नियोगतः॥५४॥

ऊर्द्ध्वोर्ध्वमित्यपानस्य कुम्भकोर्ध्वजसंज्ञितः।

परकाय​-प्रवेशः स्याद् घटिका-द्वितयोन्मिते॥५५॥"

Transliteration

"kṛkāṭikā-pṛṣṭha​-pārṣṇi-pṛṣṭhānteṣu sthitaḥ śaśi।

recakābhyāsa​-bāhulyāt kramāt-sthāna​-niyogataḥ॥54॥

ūrddhvordhvamityapānasya kumbhakordhvajasaṃjñitaḥ।

parakāya​-praveśaḥ syād ghaṭikā-dvitayonmite॥55॥"

Translation

Sasi is situated in the neck, back, heel and the lower back. When one practises frequent recakas and by visualising concentrates on apana from place to place, it is called urdhvaja-kumbhaka. Practice of this for two ghatikas (48 minutes) leads to parakaya-pravesa siddhi (ability to enter into another body).54-55