Ten Stages of meru

From Nithyanandapedia
Jump to navigation Jump to search

Description

Ten Stages of meru: pranayama

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddadhi 213

Original Verse

"एकोद्घातो-द्विर्-उद्घातस्-त्रिर्-उद्घातस्-ततो मृदुः | मध्य-मेरुस्-तीर्व-मेरुः प्रत्याहारश्-च धारणा ॥ ध्यानं समाधिर्-इत्युक्तो मेरोः स्थूलभुवो दश ॥ २१३ ॥ "

Transliteration

"ekodghāto-dvir-udghātas-trir-udghātas-tato mṛduḥ | madhya-merus-tīrva-meruḥ pratyāhāraś-ca dhāraṇā ॥ dhyānaṃ samādhir-ityukto meroḥ sthūlabhuvo daśa ॥ 213 ॥ "

Translation

"One Udghāta, two Udghātas, three Udghātas, Mṛdu-meru, Madhya-meru, Tīvra-meru, pPratyāhāra, Dhāraṇā, Dhyāna and Samādhi are stated to be the ten stages of Meru. "