Santha Kumbhaka

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 90


Original Verse:

"कायस्यान्तर्-बहिर्-व्याप्तिः शान्त-कुम्भक उदाहृतः

स्थानयोर्-अन्तरे रुद्ध्वा कुम्भयेत्-यदि मारुतम् ॥ ९० ॥"

Transliteration:

"kāyasyāntar-bahir-vyāptiḥ śānta-Kumbhaka udāhṛtaḥ

sthānayor-antare ruddhvā kumbhayet-yadi mārutam ॥ 90 ॥"


Translation:

"Restraining the vayu inside and visualising its presence inside and outside of the body is called Santha-Kumbhaka."

Type

Technique

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddhatih 90

Original Verse

"कायस्यान्तर्-बहिर्-व्याप्तिः शान्त-Kउम्भक उदाहृतः स्थानयोर्-अन्तरे रुद्ध्वा कुम्भयेत्-यदि मारुतम्"

Transliteration

"kāyasyāntar-bahir-vyāptiḥ śānta-Kumbhaka udāhṛtaḥ sthānayor-antare ruddhvā kumbhayet-yadi mārutam"

Translation

Restrain the vayu inside and visualising its presence inside and outside of the body is called Santha-Kumbhaka.