Samana Kumbhaka

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 62-64


Original Verse:

"नाभावापूर्य वायुश्-चेद्-देहे व्याप्य विधारितः

कुम्भिते ज्वलनं ध्यायेत् समानस्य तु कुम्भकः ॥ ६२ ॥ मुद्रासु वक्ष्यते कुम्भ उड्डियानो महाफलः

एजते प्रज्वलेत् स्विद्येद्-रोम-कूपेषु मोचयेत्

तम्-एव व्यापकं योगी सोऽयं नकुलीश-मतं तथा ॥ ६३ ॥

क्षुत्-तृट्-क्षयो वह्नि-दीप्तिः क्षत-भग्नावरोहणम्

समान-कुम्भकाभ्यासात् फलं स्याद्-इति शण्करः ॥ ६४ ॥"


Transliteration:

"nābhāvāpūrya vāyuś-ced-dehe vyāpya vidhāritaḥ

kumbhite jvalanaṃ dhyāyet samānasya tu Kumbhakaḥ ॥ 62 ॥ mudrāsu vakṣyate kumbha uḍḍiyāno mahāphalaḥ

ejate prajvalet svidyed-roma-kūpeṣu mocayet

tam-eva vyāpakaṃ yogī so'yaṃ nakulīśa-mataṃ tathā ॥ 63 ॥

kṣut-tṛṭ-kṣayo vahni-dīptiḥ kṣata-bhagnāvarohaṇam

samāna-kumbhakābhyāsāt phalaṃ syād-iti śaṇkaraḥ ॥ 64 ॥"


Translation:

When this vayu is filled up into the navel and held with concentration on fire, it is Samana-Kumbhaka. This practice is recommended in Mudrās, as it results in attaining Uḍḍiyāna. This is explained in terms of movement, heat, perspiration, and sensation in the pores extensively experienced by a Yogi. This is the opinion of Nakulīśa. The results are: control of hunger and thirst, increased gastric fire, (quick) healing of wounds and fractures.

Type

1)Technique

2)Description

3)Benefit

4)Description

Pramana

1)Āpta Pramāṇa - आप्त प्रमाण

2)Āpta Pramāṇa - आप्त प्रमाण

3)Āpta Pramāṇa - आप्त प्रमाण

4)Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

1)Kumbhaka Paddhatih 62

2)Kumbhaka Paddhatih 63

3)Kumbhaka Paddhatih 64

4)Hathatatvakaumudi Ch40.9

Original Verse

1) "नाभावापूर्य वायुश्-चेद्-देहे व्याप्य विधारितः कुम्भिते ज्वलनं ध्यायेत् समानस्य तु कुम्भकः"

2) "मुद्रासु वक्ष्यते कुम्भ उड्डियानो महाफलः एजते प्रज्वलेत् स्विद्येद्-रोम-कूपेषु मोचयेत् तम्-एव व्यापकं योगी सोऽयं नकुलीश-मतं तथा"

3) "क्षुत्-तृट्-क्षयो वह्नि-दीप्तिः क्षत-भग्नावरोहणम् समान-कुम्भकाभ्यासात् फलं स्याद्-इति शण्करः"

4) "कुम्भिते ज्वलनं ध्यायेत् समानस्य तु कुम्भकः । राधते प्रज्वलन् स्विद्येत् रोमन्कूपेषु योजयेत्॥९॥"


Transliteration

1) "nābhāvāpūrya vāyuś-ced-dehe vyāpya vidhāritaḥ kumbhite jvalanaṃ dhyāyet samānasya tu Kumbhakaḥ"

2) "mudrāsu vakṣyate kumbha uḍḍiyāno mahāphalaḥ ejate prajvalet svidyed-roma-kūpeṣu mocayet tam-eva vyāpakaṃ yogī so'yaṃ nakulīśa-mataṃ tathā"

3) "kṣut-tṛṭ-kṣayo vahni-dīptiḥ kṣata-bhagnāvarohaṇam samāna-kumbhakābhyāsāt phalaṃ syād-iti śaṇkaraḥ"

4)"kumbhite jvalanaṃ dhyāyet samānasya tu kumbhakaḥ । rādhate prajvalan svidyet romankūpeṣu yojayet॥9॥"

Translation

1) When this vayu is filled up into the navel and held with concentration on fire, it is Samana-Kumbhaka.

2) "Description: This practice is recommended in Mudrās, as it results in attaining Uḍḍiyāna. This is explained in terms of movement, heat, perspiration, and sensation in the pores extensively experienced by a Yogi. This is the opinion of "

3) The results are: control of hunger and thirst, increased gastric fire, (quick) healing of wounds and fractures.

4) "When the vayu is heald with concentration on fire, it is Samana Kumbhaka. When it catches heat, it becomes intensified and causes perspiration through the pores."