Sahitaḥ Kumbhakaḥ

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 85-86


Original Verse:

"पूर-रेच-युतः कुम्भो वायोर्-यत्र विधीयते

सहितः कुम्भकः स स्यात् सहितः सर्व-सिद्धये ॥ ८५ ॥

सहितं कुम्भकं कुर्वन्-नाडी-शुद्धिं च विन्दति

केवलं कुम्भकं नाद-श्रवणं सिद्धयोऽखिलाः ॥ ८६ ॥"


Transliteration:

"pūra-reca-yutaḥ kumbho vāyor-yatra vidhīyate

sahitaḥ Kumbhakaḥ sa syāt sahitaḥ sarva-siddhaye ॥ 85 ॥

sahitaṃ Kumbhakaṃ kurvan-nāḍī-śuddhiṃ ca vindati

kevalaṃ Kumbhakaṃ nāda-śravaṇaṃ siddhayo'khilāḥ ॥ 86 ॥"


Translation:

"When vayu is restrained with Pūraka, Kumbhaka and Recaka, it is Sahita-Kumbhaka, which brings all the benefits. Sahita Kumbhaka brings purification of all the nāḍīs, while Kevala-Kumbhaka leads to hearing of mystical sounds and bestows all the supernatural powers."

Type

1)Technique

2)Benefit

Pramana

1)Āpta Pramāṇa - आप्त प्रमाण

2)Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

1)Kumbhaka Paddhatih 85

2)Kumbhaka Paddhatih 86

Original Verse

1)

"पूर-रेच-युतः कुम्भो वायोर्-यत्र विधीयते सहितः Kउम्भकः स स्यात् सहितः सर्व-सिद्धये"

2)

"सहितं Kउम्भकं कुर्वन्-नाडी-शुद्धिं च विन्दति केवलं Kउम्भकं नाद-श्रवणं सिद्धयोऽखिलाः"

Transliteration

1)

"pūra-reca-yutaḥ kumbho vāyor-yatra vidhīyate sahitaḥ Kumbhakaḥ sa syāt sahitaḥ sarva-siddhaye"

2)

"sahitaṃ Kumbhakaṃ kurvan-nāḍī-śuddhiṃ ca vindati kevalaṃ Kumbhakaṃ nāda-śravaṇaṃ siddhayo'khilāḥ"

Translation

1)

When vayu is restrained with Pūraka, Kumbhaka and Recaka, it is Sahita-Kumbhaka, which brings all the benefits.

2)

Sahita Kumbhaka brings purification of all the nāḍīs, while Kevala-Kumbhaka leads to hearing of mystical sounds and bestows all the supernatural powers.