Kṛtti-Sreṣṭha-Kumbhaka

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 69


Original Verse:

"नोभ्यां चाकर्षयेद्-वायुं बलात् हृत्-स्थानम्-आनयेत्

उत्कृष्योत्कृष्य हृत्-स्थानात् कण्ठ-तालौ भ्रुवोऽन्तरे

मूर्ध्नान्तं चेद्-गतायात-कृत्ति-श्रेष्ठाख्य-कुम्भकः ॥ ६९ ॥"


Transliteration:

"nobhyāṃ cākarṣayed-vāyuṃ balāt hṛt-sthānam-ānayet

utkṛṣyotkṛṣya hṛt-sthānāt kaṇṭha-tālau bhruvo'ntare

mūrdhnāntaṃ ced-gatāyāta-kṛtti-śreṣṭhākhya-Kumbhakaḥ ॥ 69 ॥"

Translation:

"One should forcibly raise the vayu bringing it into the chest through nostrils and from there take it further to the throat, palate, mid-brow, top of the head and retain it there. This is Kṛtti-śreṣṭha-Kumbhaka."

Type

Technique

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddhatih 69

Original Verse

"नोभ्यां चाकर्षयेद्-वायुं बलात् हृत्-स्थानम्-आनयेत् उत्कृष्योत्कृष्य हृत्-स्थानात् कण्ठ-तालौ भ्रुवोऽन्तरे मूर्ध्नान्तं चेद्-गतायात-कृत्ति-श्रेष्ठाख्य-कुम्भकः"

Transliteration

"nobhyāṃ cākarṣayed-vāyuṃ balāt hṛt-sthānam-ānayet utkṛṣyotkṛṣya hṛt-sthānāt kaṇṭha-tālau bhruvo'ntare mūrdhnāntaṃ ced-gatāyāta-kṛtti-śreṣṭhākhya-Kumbhakaḥ"

Translation

One should forcibly raise the vayu bringing it into the chest through nostrils and from there take it further to the throat, palate, mid-brow, top of the head and retain it there.This is kṛtti-śreṣṭha-Kumbhaka.