Dharana on Fire Element

From Nithyanandapedia
Jump to navigation Jump to search

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source : Haṭhapradīpikā of Svātmārāma VI.14

Original Verse :

यत्तालुस्थितम् इन्द्रगपोसदृशं तत्वं त्रिकोणोज्वलम्
तेजोरेफयुतं प्रवालरुचिरं रुद्रेण यत्सङ्गतम् ॥

प्राणं तत्र विलीय पञ्चघटिकाश्- चित्तान्वितं धारयेत् एषा वह्निजयं सदा विदधते व्ऐश्वानरी धारणा ॥ १४ ॥


Transliteration

"yattālusthitam indragaposadṛśaṃ tatvaṃ trikoṇojvalam tejorephayutaṃ pravālaruciraṃ rudreṇa yatsaṅgatam ll prāṇaṃ tatra vilīya pañcaghaṭikāś- cittānvitaṃ dhārayet eṣā vahnijayaṃ sadā vidadhate vaiśvānarī dhāraṇā ll 14 ll"

Translation

"The Fire element, which is located in the palate and as deep red as indra-gopa insect (cochineal), having three shining corners,´ra´ as bīja, as brightly red as coral, which is presided over by Rudra as deity. One should take the prāṇa there and hold it for five ghaṭikās with raft attention. This is Vaiṣvāṇarī-Dhāraṇā, by which one controls fire element. 14"

Shastra Pramana

Transliteration

Translation

Photos: