Control over Apanavayu

From Nithyanandapedia
Jump to navigation Jump to search

Description

TYPE:Technique/Pranayama

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Hathatatvakaumudi Ch40.4


Original Verse:

"इति प्राणवायुजयविधिः॥

कटिप्रदेशे खलु पृष्ठभागेऽपानं हठात्तत्र विधारयेज्ज्ञः ।

समानदेशाभिनिरोधनात्तं तत्रैव सन्धार्य जयेत् क्रमेण॥ ४॥"


Transliteration: "iti prāṇavāyujayavidhiḥ ॥

kaṭipradeśe khalu pṛṣṭhabhāge'pānaṁ haṭhāttatra vidhārayejjñaḥ |

samānadeśābhinirodhanāttaṁ tatraiva sandhārya jayet krameṇa ॥ 4॥"


Translation:

A wise should forcefully hold the apana indeed at the pelvic region at the back. Holding the apana at the location of samana.