Prakṛti-Kumbhaka

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 70-71


Original Verse:

"वान्वितेनाशुगं कर्षेन् कुर्वन्तूच्चतरं स्वनम्

धारयेच्-चेद्-उदानस्य प्रकृतिः कुम्भकः स्मृतः ॥ ७० ॥

जले पङ्के कण्टकेषु न सङ्गः स्यात्-कदाचन

खगत्वम्-उत्क्रान्तिर्-अपीत्येतत् फलम्-उदाहृतम् ॥ ७१ ॥"


Transliteration:

"vānvitenāśugaṃ karṣen kurvantūccataraṃ svanam

dhārayec-ced-udānasya prakṛtiḥ Kumbhakaḥ smṛtaḥ ॥ 70 ॥

jale paṅke kaṇṭakeṣu na saṅgaḥ syāt-kadācana

khagatvam-utkrāntir-apītyetat phalam-udāhṛtam ॥ 71 ॥"


Translation: "Sucking the air with a loud sound with (bija mantra) 'va' and holding it is known as Prakṛti-Kumbhaka. The results of this Kumbhaka are mentioned in terms of remaining ever unaffected by water, mud and thorns and also attaining ability to levitate."

Type

1)Technique

2)Benefit

Pramana

1)Āpta Pramāṇa - आप्त प्रमाण

2)Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

1)Kumbhaka Paddhatih 70

2)Kumbhaka Paddhatih 71

Original Verse

1)

"वान्वितेनाशुगं कर्षेन् कुर्वन्तूच्चतरं स्वनम् धारयेच्-चेद्-उदानस्य प्रकृतिः कुम्भकः स्मृतः"

2)

"जले पङ्के कण्टकेषु न सङ्गः स्यात्-कदाचन खगत्वम्-उत्क्रान्तिर्-अपीत्येतत् फलम्-उदाहृतम्"

Transliteration

1)

"vānvitenāśugaṃ karṣen kurvantūccataraṃ svanam dhārayec-ced-udānasya prakṛtiḥ Kumbhakaḥ

2)

"jale paṅke kaṇṭakeṣu na saṅgaḥ syāt-kadācana khagatvam-utkrāntir-apītyetat phalam-"

Translation

1)

Sucking the air with a loud sound with (bija mantra) 'va' and holding it is known as Prakṛti-Kumbhaka.

2)

The results of this Kumbhaka are mentioned in terms of remaining ever unaffected by water, mud and thorns and also attaining ability to levitate.