Pratyahara

From Nithyanandapedia
Revision as of 03:03, 21 June 2019 by Ma.sadashivapriya (talk | contribs) (→‎Description)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 91-92


Original Verse:

"नव-स्थानानि विज्ञाय प्रत्याहारः स वेधसः

पादतल-गुह्य-नाभि-हृदयोरः-कण्ठ-घण्टिकाः क्रमतः ॥ ९१ ॥

भ्रू-मध्यं च ललाटं ब्रह्मस्थानं नवैतानि

योगसिद्धिः सर्वरोग-नाशः प्रत्याहृतौ भवेत् ॥ ९२ ॥"


Transliteration:

"nava-sthānāni vijñāya pratyāhāraḥ sa vedhasaḥ

pādatala-guhya-nābhi-hṛdayoraḥ-kaṇṭha-ghaṇṭikāḥ kramataḥ ॥ 91 ॥

bhrū-madhyaṃ ca lalāṭaṃ brahmasthānaṃ navaitāni

Yogasiddhiḥ sarvaroga-nāśaḥ pratyāhṛtau bhavet ॥ 92 ॥"


Translation:

"Soles, organs of generation, navel, heart, throat, uvula, middle of the eyebrows, forehead and Brahma-randhra are the nine sites according to Vedhā (Siva). Concentration of prana on one site and then another in this sequence is called Pratyahara which brings success in Yoga and removes all diseases."

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddadhi 91-92

Original Verse

"नव-स्थानानि विज्ञाय प्रत्याहारः स वेधसः पादतल-गुह्य-नाभि-हृदयोरः-कण्ठ-घण्टिकाः क्रमतः ॥ ९१ ॥ भ्रू-मध्यं च ललाटं ब्रह्मस्थानं नवैतानि योगसिद्धिः सर्वरोग-नाशः प्रत्याहृतौ भवेत् ॥ ९२ ॥ "

Transliteration

"nava-sthānāni vijñāya pratyāhāraḥ sa vedhasaḥ pādatala-guhya-nābhi-hṛdayoraḥ-kaṇṭha-ghaṇṭikāḥ kramataḥ ॥ 91 ॥ bhrū-madhyaṃ ca lalāṭaṃ brahmasthānaṃ navaitāni Yogasiddhiḥ sarvaroga-nāśaḥ pratyāhṛtau bhavet ॥ 92 ॥ "==Translation==

"Soles, organs of generation, navel, heart, throat, uvula, middle of the eyebrows, forehead and Brahma-randhra are the nine sites according to Vedhā (Siva). Concentration of prana on one site and then another in this sequence is called Pratyahara which brings success in Yoga and removes all diseases. "