Vayu Pranayama

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 74


Original Verse:

"नीत्वा वायुं नाभि-मध्यं सूर्याग्रे योऽस्य रेचनात्

सर्व-वायुजयो भूयाद्-इत्याहुर्-मुनयः परे ॥ ७४ ॥"


Transliteration:

"nītvā vāyuṃ nābhi-madhyaṃ sūryāgre yo'sya recanāt

sarva-vāyujayo bhūyād-ityāhur-munayaḥ pare ॥ 74 ॥"


Translation:

"By moving the vāyu in the center of the navel and exhaling the same through the sūrya-nāḍī (right nostril), one attains control of all the vāyus (pranas) as stated by some Munis."

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddadhi 74

Original Verse

"नीत्वा वायुं नाभि-मध्यं सूर्याग्रे योऽस्य रेचनात् सर्व-वायुजयो भूयाद्-इत्याहुर्-मुनयः परे ॥ ७४ ॥ "

Transliteration

"nītvā vāyuṃ nābhi-madhyaṃ sūryāgre yo'sya recanāt sarva-vāyujayo bhūyād-ityāhur-munayaḥ pare ॥ 74 ॥ "

Translation

"By moving the vāyu in the center of the navel and exhaling the same through the sūrya-nāḍī (right nostril), one attains control of all the vāyus (pranas) as stated by some Munis. "