Pranayama and Hamsa Mantra

From Nithyanandapedia
Jump to navigation Jump to search

Description

Various Types of Pranayamas

Type

Description

Pramana

Śāstra Pramāṇa - शास्त्र प्रमाण

Source

Yoga-Sikhopanishad VI. 51-54

Original Verse

"प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति ।

वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥ ५१ ॥

आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः ।

प्राणापानसमाक्षिप्तस्तथा जीवो न विश्रमेत् ॥ ५२ ॥

अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति ।

हकारेण बहिर्याति सकारेण विशेत् पुनः ॥ ५३ ॥

हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ।

तद्विद्वानक्षरं नित्यं यो जानाति स योगवित् ॥ ५४ ॥"

Transliteration

"prāṇāpānavaśo jīvo hyadhaścordhvaṃ pradhāvati |

vāmadakṣiṇamārgeṇa cañcalatvānna dṛśyate ॥ 51 ॥

ākṣipto bhujadaṇḍena yathoccalati kandukaḥ |

prāṇāpānasamākṣiptastathā jīvo na viśramet ॥ 52 ॥

apānaḥ karṣati prāṇaṃ prāṇo'pānaṃ ca karṣati |

hakāreṇa bahiryāti sakāreṇa viśet punaḥ ॥ 53 ॥

haṃsahaṃsetyamuṃ mantraṃ jīvo japati sarvadā |

tadvidvānakṣaraṃ nityaṃ yo jānāti sa Yogavit ॥ 54 ॥"

Translation

"With the sound of ""Ha"" it goes out (the breath) and with the sound of ""Sa"" it enters again. The Jiva ever utters this Mantra, ""Hamsa, Hamsa""— thus.

The Jiva knowing this becomes the imperishable (Brahman), (by conceiving, ""I am the imperishable"", and simultaneously with the dawning of such knowledge becomes the Brahman). He who knows this is the real knower of Yoga.

Note: The Brahman referred in Upanishads is Pure Consciousness and Sadashiva is the source of the Pure Consciousness."