Sahaja Kumbhaka

From Nithyanandapedia
Jump to navigation Jump to search

Description

Various Types of Pranayamas

Type

1-1 Technique

1-2 Benefit

PRAMANA

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

1-1 Kumbhaka Paddhatih 104

1-2 Kumbhaka Paddhatih 105

2-Hathatatvakaumudi (Chapter 10, Verse 24)

3-Hathatatvakaumudi (Chapter 10, Verse 25)

Original Verse

1-1

"नोभ्याम्-आरं समाकृष्य कुण्डलयाः पार्श्वयोः क्षिपेत्

गच्छता तिष्ठता श्वस-धारणं न बलाद्-यदा

अनिशं सहजः कुम्भः प्रोक्तः श्रि-कृत्तिवाससा ॥ १०४ ॥

1-2

नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घ-जीवनम्

नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"

2-

"कर्षके प्रविहिते किल कुम्भे श्वासको भवति दीर्घतरोऽणुः ॥ नो बलात् स्थितिगतौ श्वसनस्य संधृतिः स सहजः शुभकुम्भः ॥ २४ ॥"

3-

"नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घजीवितं | नादश्रुतिः पापनाशः सहजाभ्यासतो भवेत् ॥ २५ ॥"

Transliteration

1-1

"nobhyām-āraṃ samākṛṣya kuṇḍalayāḥ pārśvayoḥ kṣipet

gacchatā tiṣṭhatā śvasa-dhāraṇaṃ na balād-yadā

aniśaṃ sahajaḥ kumbhaḥ proktaḥ śri-kṛttivāsasā ॥ 104 ॥

1-2

nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrgha-jīvanam

nādaśrutiḥ pāpa-nāśaḥ sahajābhyāsato bhavet ॥ 105 ॥"

2-

"karṣake pravihite kila kumbhe śvāsako bhavati dīrghataro'ṇuḥ ॥ no balāt sthitigatau śvasanasya saṃdhṛtiḥ sa sahajaḥ śubhakumbhaḥ ॥ 24 ॥"

3-

"nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrghajīvitaṃ | nādaśrutiḥ pāpanāśaḥ sahajābhyāsato bhavet ॥ 25 ॥"

Translation

1-1

"Inhaling prāṇa through the nose and carrying it along the Kuṇḍalī, one should hold it comfortably off and on. This is Sahaja-Kumbhaka narrated by Śri-kṛttivāsa (Śiva).

1-2

With the practice of this Sahaja-Kumbhaka, one gets purification of the nāḍīs, health, longevity, hearing of the mystical sounds and removal of all the blemishes."

2-

"Practice of Karsaka Kumbhaka renders the breathing prolonged and subtle. One retains breathing naturally without force. This is auspicious Sahaja Kumbhaka."

3-

"With the practice of Sahaja Kumbhaka, one gets purification of the nadis, health, happiness, longetivity, hearing of the mystical sounds and removal of the sins."