Difference between revisions of "Pramana - Benefits of Dharana on Shiva’s Third Eye"

From Nithyanandapedia
Jump to navigation Jump to search
(Added Template data)
Line 1: Line 1:
 
==PRAMANA==
 
==PRAMANA==
{{ShastraPramana|shastraName=Shiva Samhita|shastraVerse=अहर्निशं यदा चिन्तां तत्करोति विचक्षणः । सिद्धानां दर्शनं तस्य भाषणञ्च भवेद् ध्रुवम् ॥ ४६ ॥|shastraVerseTransliteration=aharniśaṃ yadā cintāṃ tatkaroti vicakṣaṇaḥ । siddhānāṃ darśanaṃ tasya bhāṣaṇañca bhaved dhruvam|shastraVerseTranslation=If the experienced Yogi thinks of this Light day and night, he sees the Siddhas (adepts), and can certainly converse with them.|author=Apaurusheya|chapter=-|section=-|verseNumber=46}}
+
{{
 +
ShastraPramana|
 +
shastraName=Shiva Samhita|
 +
shastraVerse=अहर्निशं यदा चिन्तां तत्करोति विचक्षणः । सिद्धानां दर्शनं तस्य भाषणञ्च भवेद् ध्रुवम् ॥ ४६ ॥|
 +
shastraVerseTransliteration=aharniśaṃ yadā cintāṃ tatkaroti vicakṣaṇaḥ । siddhānāṃ darśanaṃ tasya bhāṣaṇañca bhaved dhruvam|
 +
shastraVerseTranslation=If the experienced Yogi thinks of this Light day and night, he sees the Siddhas (adepts), and can certainly converse with them.|
 +
author=Apaurusheya|
 +
chapter=-|
 +
section=-|
 +
verseNumber=46
 +
}}
 +
 
 
Sastra Pramana Source : Shiva Samhita (BA)-V.46
 
Sastra Pramana Source : Shiva Samhita (BA)-V.46
  

Revision as of 15:47, 2 September 2020

PRAMANA

Shastra Pramana
A Reference pointer to the original Shastra renders validity to the claim.
Topic Details
Author Apaurusheya
Shastra Name Shiva Samhita
Chapter -
Section -
Verse 46
Original Verse अहर्निशं यदा चिन्तां तत्करोति विचक्षणः । सिद्धानां दर्शनं तस्य भाषणञ्च भवेद् ध्रुवम् ॥ ४६ ॥
Transliteration aharniśaṃ yadā cintāṃ tatkaroti vicakṣaṇaḥ । siddhānāṃ darśanaṃ tasya bhāṣaṇañca bhaved dhruvam
Translation If the experienced Yogi thinks of this Light day and night, he sees the Siddhas (adepts), and can certainly converse with them.



Sastra Pramana Source : Shiva Samhita (BA)-V.46

Original Verse : "अहर्निशं यदा चिन्तां तत्करोति विचक्षणः । सिद्धानां दर्शनं तस्य भाषणञ्च भवेद् ध्रुवम् ॥ ४६ ॥"

Transliteration

"aharniśaṃ yadā cintāṃ tatkaroti vicakṣaṇaḥ । siddhānāṃ darśanaṃ tasya bhāṣaṇañca bhaved dhruvam ॥ 46 ॥"

Translation

If the experienced Yogi thinks of this Light day and night, he sees the Siddhas (adepts), and can certainly converse with them.