Udghāta

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 212

Original Verse:

"पूर्णः कर्षन् प्राण-वायुस्-त्वपानं पादाङ्गुष्ठान् मूलतो वापि नाभेः ॥

आकण्ठं हृत्-खाद्-वोत्-प्रमातय्यं-पैतीत्युद्घातोऽयं योगिभिः सम्प्रदिष्टः ॥ २१२ ॥"


Transliteration:

"pūrṇaḥ karṣan prāṇa-vāyus-tvapānaṃ pādāṅguṣṭhān mūlato vāpi nābheḥ ॥

ākaṇṭhaṃ hṛt-khād-vot-pramātayyaṃ-paitītyudghāto'yaṃ Yogibhiḥ sampradiṣṭaḥ ॥ 212 ॥"

Translation:

"When one inhales prana fully and draws the apāna from the toes, anus, navel, chest and takes it up to the throat, it is called Udghāta by the Yogis."