Svanga-Srnkhala

From Nithyanandapedia
Revision as of 01:14, 21 June 2019 by Ma.kamalatma (talk | contribs) (Created page with "==Pramana== Āpta Pramāṇa - आप्त प्रमाण ==Apta Pramana Source== Kumbhaka Paddadhi 178-182 ==Original Verse == "रेचकं कुम्भकं...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddadhi 178-182

Original Verse

"रेचकं कुम्भकं कुर्याद् गुरु-दर्शित-मार्गतः |

रेचकं रेचकं कुर्यात् स्वङ्ग-शृण्खलोदिता ॥ १७८ ॥

हंस-वेधं विना नैव कर्त्तव्यश्-च कदाचन |

ईश्वर-प्रणिधानेन सिध्यते नात्र संशयः ॥ १७९ ॥

ब्रह्म-रन्ध्र-प्रवेशे च कुण्डली-बोधनं परम् |

नाडी-शुद्धिं मेरु-सिद्धिम्-आरोग्यं च प्रयच्छति ॥

रेचकः क्षीणतां याति पूरक्श्-चातिवर्धते ॥ १८१ ॥

यस्य नाथः स विख्यातो नमस्यः स सुरासुरैः ॥ १८२ ॥"

Transliteration

"recakaṃ Kumbhakaṃ kuryād Guru-darśita-mārgataḥ |

recakaṃ recakaṃ kuryāt svaṅga-śṛṇkhaloditā ॥ 178 ॥

haṃsa-vedhaṃ vinā naiva karttavyaś-ca kadācana |

īśvara-praṇidhānena sidhyate nātra saṃśayaḥ ॥ 179 ॥

brahma-randhra-praveśe ca kuṇḍalī-bodhanaṃ param |

nāḍī-śuddhiṃ meru-siddhim-ārogyaṃ ca prayacchati ॥

recakaḥ kṣīṇatāṃ yāti pūrakś-cātivardhate ॥ 181 ॥

yasya nāthaḥ sa vikhyāto namasyaḥ sa surāsuraiḥ ॥ 182 ॥"

Translation

"In the same manner, one should exhale and hold the breath as instructed by a Guru. The repeated attempt of Rechaka is known as Svaṅga-śṛṇkhalā. This should never be practiced by haṃsa-vedha, which is, no doubt, attained through īśvara-praṇidhāna (devotion to God). This practice leads to attainment of purification of the nadis, feeling of well being, arousal of Kuṇḍalinī and its entry into Brahmarandhra and also success in Meru Kumbhaka. Moreover, Rechaka, becomes subtle and Pūraka gets prolonged by the grace of the Lord who is adorned by the Gods and the demons alike."