Saḍaṅga-Kumbhaka

From Nithyanandapedia
Revision as of 01:16, 21 June 2019 by Ma.steffi (talk | contribs) (Created page with "==Description== Saḍaṅga-Kumbhaka: pranayama ==Pramana== Āpta Pramāṇa - आप्त प्रमाण ==Apta Pramana Source== Kumbhaka Paddadhi 187-188 ==...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Description

Saḍaṅga-Kumbhaka: pranayama

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddadhi 187-188

Original Verse

"मूलबन्ध-ततः पूरस्-ततो जालन्धरस्-ततः | कुम्भस्-तत उड्डियानस्-ततो रेच इति ह्ययम् ॥ षडङ्ग-कुम्भकः प्रोक्तः शम्भुना सर्व-सिद्धिदः ॥ १८७ ॥ सर्वत्र रेचकं कुर्याच्-छनैर्-एव न वेगतः | अर्क-तूलं यथा नैव स्पन्दते पवनेन तु ॥ १८८ ॥ "

Transliteration

"mūlabandha-tataḥ pūras-tato jālandharas-tataḥ | kumbhas-tata uḍḍiyānas-tato reca iti hyayam ॥ ṣaḍaṅga-Kumbhakaḥ proktaḥ śambhunā sarva-siddhidaḥ ॥ 187 ॥ sarvatra recakaṃ kuryāc-chanair-eva na vegataḥ | arka-tūlaṃ yathā naiva spandate pavanena tu ॥ 188 ॥ "

Translation

"The component of ṣaḍaṅga-Kumbhaka stated by Śambhu are: Mūlabandha, Pūraka, Jālandhara-bandha, Kumbhaka, Uḍḍiyāna and Rechaka which leads to success. Rechaka should always be performed slowly and not rapidly, so as long as not, so as to not even move a piece of cotton with the expelled air. "