Palas

From Nithyanandapedia
Revision as of 02:05, 21 June 2019 by Ma.steffi (talk | contribs) (Created page with "==Description== Palas: pranayama ==Pramana== Āpta Pramāṇa - आप्त प्रमाण ==Apta Pramana Source== Kumbhaka Paddadhi 216-218 ==Original Verse==...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Description

Palas: pranayama

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddadhi 216-218

Original Verse

"अथ प्रमाणम्-एतेषाम् रहस्यम्-अपि कथ्यते | चतुर्-अष्ट-द्वादशभिः क्रमाद्-आद्याः पलैस्-त्रयः ॥ २१६ ॥ ततः पञ्च-दशोन्मान-पलैर्-अष्टादशोन्-मितः | परस्-ततश्-चतुर्-विंश-पलैस्-तीव्र इन्हेरितः ॥ २१७ ॥ निसर्गात् द्वादश-गुणः प्रत्याहारस्-ततस्-ततः | स्वपूर्वा द्वादश-गुणाः परे ज्ञेयाः शिवोदिताः ॥ २१८ ॥ "

Transliteration

"atha pramāṇam-eteṣām rahasyam-api kathyate | catur-aṣṭa-dvādaśabhiḥ kramād-ādyāḥ palais-trayaḥ ॥ 216 ॥ tataḥ pañca-daśonmāna-palair-aṣṭādaśon-mitaḥ | paras-tataś-catur-viṃśa-palais-tīvra inheritaḥ ॥ 217 ॥ nisargāt dvādaśa-guṇaḥ pratyāhāras-tatas-tataḥ | svapūrvā dvādaśa-guṇāḥ pare jñeyāḥ śivoditāḥ ॥ 218 ॥ "

Translation

"Their measure and secrets are being narrated further. The first three stages in sequence comprises of four palas (96 seconds), eight palas (192 seconds) and twelve palas (288 seconds). Mṛdu-meru of 18 palas (432 seconds) and Tīvra-meru of 24 palas (576 seconds). According to Siva, the intensity of the stages from Pratyāhāra onwards is twelve times more than the previous stage. Thus twelve Prāṇāyāmas make one Pratyāhāra. Twelve Pratyāhāras make one Dhāraṇā. Twelve Dhāraṇās make one Dhyāna and twelve Dhyānas make one Samādhi. "

Instruction

Benefits