Mātrās-Kumbhaka

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 201


Original Verse: "पञ्च-गुर्वक्षरैर्-युक्तः पल-द्वय-मितो हि यः |

निसर्गतः कुम्भकोऽयं मतोर्धो रेचकस्-ततः ॥

अर्ध-पूरक इत्युक्तो मात्राकुम्भो विशारदैः ॥ २०१ ॥"


Transliteration: "pañca-gurvakṣarair-yuktaḥ pala-dvaya-mito hi yaḥ |

nisargataḥ kumbhako'yaṃ matordho recakas-tataḥ ॥

ardha-pūraka ityukto mātrākumbho viśāradaiḥ ॥ 201 ॥"


Translation:

"When the breath is retained without force for a period of two palas (48 seconds) or time taken for recitation of five long vowels after inhaling for half the time (of recitation) and thereafter exhaling for the same period as of Pūraka, it is called Mātrās-Kumbhaka by the learned."


Palas

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 216-218

Original Verse:

"अथ प्रमाणम्-एतेषाम् रहस्यम्-अपि कथ्यते |

चतुर्-अष्ट-द्वादशभिः क्रमाद्-आद्याः पलैस्-त्रयः ॥ २१६ ॥

ततः पञ्च-दशोन्मान-पलैर्-अष्टादशोन्-मितः |

परस्-ततश्-चतुर्-विंश-पलैस्-तीव्र इन्हेरितः ॥ २१७ ॥

निसर्गात् द्वादश-गुणः प्रत्याहारस्-ततस्-ततः |

स्वपूर्वा द्वादश-गुणाः परे ज्ञेयाः शिवोदिताः ॥ २१८ ॥"


Transliteration:

"atha pramāṇam-eteṣām rahasyam-api kathyate |

catur-aṣṭa-dvādaśabhiḥ kramād-ādyāḥ palais-trayaḥ ॥ 216 ॥

tataḥ pañca-daśonmāna-palair-aṣṭādaśon-mitaḥ |

paras-tataś-catur-viṃśa-palais-tīvra inheritaḥ ॥ 217 ॥

nisargāt dvādaśa-guṇaḥ pratyāhāras-tatas-tataḥ |

svapūrvā dvādaśa-guṇāḥ pare jñeyāḥ śivoditāḥ ॥ 218 ॥"

Translation:

"Their measure and secrets are being narrated further. The first three stages in sequence comprises of four palas (96 seconds), eight palas (192 seconds) and twelve palas (288 seconds). Mṛdu-meru of 18 palas (432 seconds) and Tīvra-meru of 24 palas (576 seconds).

According to Siva, the intensity of the stages from Pratyāhāra onwards is twelve times more than the previous stage. Thus twelve Prāṇāyāmas make one Pratyāhāra. Twelve Pratyāhāras make one Dhāraṇā. Twelve Dhāraṇās make one Dhyāna and twelve Dhyānas make one Samādhi."