Jīva-Cāla-Kumbhaka

From Nithyanandapedia
Jump to navigation Jump to search

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddadhi 184-185

Original Verse

"बलात् कुम्भित-वायोश्-च हृदयात् प्रान-चालनम् ॥ १८४ ॥

अध-ऊर्ध्वं स कुम्भस्-तु जीव-चालः शिवोदितः ॥

विद्धानां सर्व-सिद्धिः स्याद्- अविद्धानां तु ग्रन्थिदः ॥ १८५ ॥"

Transliteration

"balāt kumbhita-vāyoś-ca hṛdayāt prāna-cālanam ॥ 184 ॥

adha-ūrdhvaṃ sa kumbhas-tu jīva-cālaḥ śivoditaḥ ॥

viddhānāṃ sarva-siddhiḥ syād- aviddhānāṃ tu granthidaḥ ॥ 185 ॥"

Translation

"One should activate the prāṇa-vāyu downwards and upwards which is held forcibly inside. This is Jīva-cāla-Kumbhaka narrated by Śiva. When prāṇa penetrates (into suṣumnā), it leads to all accomplishment, if not, it leads to its morbid variations."