Increasing the duration of your Kumbhaka

From Nithyanandapedia
Jump to navigation Jump to search

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddadhi 176-177

Original Verse

"पूरः कुम्भः पुनः पूरः कुम्भ-पूरौ पुनः पुनः ॥

पूरयेत् कुम्भक-श्रान्तः पूर-श्रान्तश्-च कुम्भयेत् ॥ १७६ ॥

पूरकं पूरकं कुर्यात्-तथा कुम्भं च कुम्भकम् ॥

यावच्-छक्तिस्-ततः कुर्याद्-रेचकं कुम्भकं पुनः ॥ १७७ ॥"

Transliteration

"pūraḥ kumbhaḥ punaḥ pūraḥ kumbha-pūrau punaḥ punaḥ ॥

pūrayet Kumbhaka-śrāntaḥ pūra-śrāntaś-ca kumbhayet ॥ 176 ॥

pūrakaṃ pūrakaṃ kuryāt-tathā kumbhaṃ ca Kumbhakam ॥

yāvac-chaktis-tataḥ kuryād-recakaṃ Kumbhakaṃ punaḥ ॥ 177 ॥"

Translation

"One should practice Kumbhaka after Pūraka again and again until one is exhausted. One should practice Puraka followed by Pūraka again and again. Similarly, try to retain the breath to the maximum capacity before exhalation."