Eka-Meru

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 205-206


Original Verse: "बाह्याभ्यन्तर-देशेषु सञ्चार-ज्ञनतोऽथवा |

मात्रासंख्या-श्वाससंख्या क्षणे यद्-अवधारणे ॥ २०५ ॥

ईश्वर-पर्णिधानेन कुम्भको यत्र वर्द्धते |

एकमेरुर्-मृडेनोक्तो रहस्यं सर्व-योगिनाम् ॥ २०६ ॥"


Transliteration:

"bāhyābhyantara-deśeṣu sañcāra-jñanato'thavā |

mātrāsaṃkhyā-śvāsasaṃkhyā kṣaṇe yad-avadhāraṇe ॥ 205 ॥

īśvara-parṇidhānena kumbhako yatra varddhate |

ekamerur-mṛḍenokto rahasyaṃ sarva-Yoginām ॥ 206 ॥"


Translation:

"According to Mṛḍa (Śiva), when Kumbhaka increases with awareness of internal and external movement of prana or determining the number of mātrās and respiration and devotion to God, it is called Eka-meru which is the secret of all the Yogīs."