Dharana on Water Element

From Nithyanandapedia
Jump to navigation Jump to search

PRAMANA

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source : Haṭhapradīpikā of Svātmārāma VI.13

Original Verse : "अर्धेन्दु-प्रतिमं चकुन्दधवलं कण्थे तु तत्वं स्मृतम् यत्-प्रत्यूष - वकारबीजसहितं युक्तं सदा विष्णुना ॥ प्राणं तत्र विलीय पञ्चघटिकाश्-चित्तान्वितं धारयेत् एषा दुःसहकालकूटशमनी स्याद् वारिणी धारणा ॥ १३ ॥ "

Transliteration

"ardhendu-pratimaṃ cakundadhavalaṃ kaṇthe tu tatvaṃ smṛtam yat-pratyūṣa - vakārabījasahitaṃ yuktaṃ sadā viṣṇunā // prāṇaṃ tatra vilīya pañcaghaṭikāś-cittānvitaṃ dhārayet eṣā duḥsahakālakūṭaśamanī syād vāriṇī dhāraṇā // 13 //"

Translation

"The Water element, which is as white as crescent moon and kunda flower (jasmine) is located in the throat, having ´va´as bīja and is presided over by Viṣṇu as deity. One should take the prāṇa there and hold it for five ghaṭikās with one-pointed mind. This is Vāriṇī-Dhāraṇā, which digests severe poisons. 13"