Dharana on Earth Element

From Nithyanandapedia
Jump to navigation Jump to search

PRAMANA

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source : Haṭhapradīpikā of Svātmārāma (Chapter 6, Verse 12)

Original Verse : "या पृथ्वी हरिताल​-हेमरुचिरा तत्वलकारान्विता संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी ॥ प्राणं तत्र विलीय पञ्चघटिकाश्-चित्तान्वितं धारयेत् एषा स्तम्भकरी सदा क्षित्तिजयं कुर्याद् भुवो धारणा ॥ १२ ॥ "

Transliteration

"yā pṛthvī haritāla-hemarucirā tatvalakārānvitā saṃyuktā kamalāsanena hi catuṣkoṇā hṛdi sthāyinī ll prāṇaṃ tatra vilīya pañcaghaṭikāś-cittānvitaṃ dhārayet eṣā stambhakarī sadā kṣittijayaṃ kuryād bhuvo dhāraṇā ll 12 ll"

Translation

"The Earth element which has deep golden yellow colour, having ´la´ (as the bīja), (Brahmā) as the deity, having four corners, placed in the heart, should be concentrated upon with prāṇa raised there and retained for five ghaṭikās. This is Bhuvo-dhāraṇ, which brings restraint and by which one conquers Earth element. 12 "