Dhanañjaya-Vāyu

From Nithyanandapedia
Jump to navigation Jump to search

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

Kumbhaka Paddadhi 82


Original Verse:

"देहस्थम्-अखिलंवायुं कुण्डली ग्रसते यदा

धनञ्जय-जयः काले तस्मिन् गौणस्-ततो ह्ययम् ॥ ८२ ॥"

Transliteration:

"dehastham-akhilaṃvāyuṃ kuṇḍalī grasate yadā

dhanañjaya-jayaḥ kāle tasmin gauṇas-tato hyayam ॥ 82 ॥"


Translation:

"When Kundalini absorbs all the vayus in the body, it is the control of Dhanañjaya-vāyu. In this state everything becomes insignificant."

Pramana

Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source

Kumbhaka Paddadhi 82

Original Verse

"देहस्थम्-अखिलंवायुं कुण्डली ग्रसते यदा धनञ्जय-जयः काले तस्मिन् गौणस्-ततो ह्ययम् ॥ ८२ ॥ "

Transliteration

"dehastham-akhilaṃvāyuṃ kuṇḍalī grasate yadā dhanañjaya-jayaḥ kāle tasmin gauṇas-tato hyayam ॥ 82 ॥ "

Translation

"When Kundalini absorbs all the vayus in the body, it is the control of Dhanañjaya-vāyu. In this state everything becomes insignificant. "