"State of Bhairava is Established in Dharanas "

From Nithyanandapedia
Jump to navigation Jump to search

PRAMANA

Śāstra Pramāṇa - शास्त्र प्रमाण

Sastra Pramana Source : Vijnana Bhairava Tantra (140)

Original Verse : अत्र चैकतमे युक्तो जायते भैरवः स्वयम्।

                वाचा करोति कर्माणि शापानुग्रहकारकः॥ १४०॥


Transliteration

atra caikatame yukto jāyate bhairavaḥ svayam | vācā karoti karmāṇi śāpānugrahakārakaḥ ॥ 140 ॥

Translation

One attains the state of Bhairava, if established even in one of these (one hundred and twelve Dharanas), and by his speech he confers blessings or curses.