Difference between revisions of "Sahaja Kumbhaka"

From Nithyanandapedia
Jump to navigation Jump to search
Line 1: Line 1:
 
==Description==
 
==Description==
Various Types of Pranayamas
 
  
== Type==
+
PRAMANA:Āpta Pramāṇa - आप्त प्रमाण
1-1Technique
 
  
1-2Benefit
+
Apta Pramana Source:
  
==PRAMANA==
+
1-Kumbhaka Paddadhi 104-105
Āpta Pramāṇa - आप्त प्रमाण
 
 
 
==Apta Pramana Source==
 
1-1Kumbhaka Paddadhih 104
 
 
 
1-2Kumbhaka Paddhatih 105
 
  
 
2-Hathatatvakaumudi (Chapter 10, Verse 24)                 
 
2-Hathatatvakaumudi (Chapter 10, Verse 24)                 
Line 20: Line 12:
  
 
==Original Verse==
 
==Original Verse==
1-1
 
  
"नोभ्याम्-आरं समाकृष्य कुण्डलयाः पार्श्वयोः क्षिपेत्
+
1-"नोभ्याम्-आरं समाकृष्य कुण्डलयाः पार्श्वयोः क्षिपेत्
  
 
गच्छता तिष्ठता श्वस-धारणं न बलाद्-यदा
 
गच्छता तिष्ठता श्वस-धारणं न बलाद्-यदा
  
 
अनिशं सहजः कुम्भः प्रोक्तः श्रि-कृत्तिवाससा ॥ १०४ ॥
 
अनिशं सहजः कुम्भः प्रोक्तः श्रि-कृत्तिवाससा ॥ १०४ ॥
 
1-2
 
  
 
नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घ-जीवनम्
 
नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घ-जीवनम्
Line 34: Line 23:
 
नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"
 
नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"
  
2-
+
2-"कर्षके प्रविहिते किल कुम्भे श्वासको भवति दीर्घतरोऽणुः ॥
 
 
"कर्षके प्रविहिते किल कुम्भे श्वासको भवति दीर्घतरोऽणुः ॥
 
 
नो बलात् स्थितिगतौ श्वसनस्य संधृतिः स सहजः शुभकुम्भः ॥ २४ ॥"
 
नो बलात् स्थितिगतौ श्वसनस्य संधृतिः स सहजः शुभकुम्भः ॥ २४ ॥"
  
3-
+
3-"नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घजीवितं |
 
 
"नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घजीवितं |
 
 
नादश्रुतिः पापनाशः सहजाभ्यासतो भवेत् ॥ २५ ॥"
 
नादश्रुतिः पापनाशः सहजाभ्यासतो भवेत् ॥ २५ ॥"
  
  
 
==Transliteration==
 
==Transliteration==
1-1
 
  
"nobhyām-āraṃ samākṛṣya kuṇḍalayāḥ pārśvayoḥ kṣipet
+
1-"nobhyām-āraṃ samākṛṣya kuṇḍalayāḥ pārśvayoḥ kṣipet
  
 
gacchatā tiṣṭhatā śvasa-dhāraṇaṃ na balād-yadā
 
gacchatā tiṣṭhatā śvasa-dhāraṇaṃ na balād-yadā
  
 
aniśaṃ sahajaḥ kumbhaḥ proktaḥ śri-kṛttivāsasā ॥ 104 ॥
 
aniśaṃ sahajaḥ kumbhaḥ proktaḥ śri-kṛttivāsasā ॥ 104 ॥
 
1-2
 
  
 
nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrgha-jīvanam
 
nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrgha-jīvanam
Line 60: Line 42:
 
nādaśrutiḥ pāpa-nāśaḥ sahajābhyāsato bhavet ॥ 105 ॥"
 
nādaśrutiḥ pāpa-nāśaḥ sahajābhyāsato bhavet ॥ 105 ॥"
  
2-
+
2-"karṣake pravihite kila kumbhe śvāsako bhavati dīrghataro'ṇuḥ ॥
 +
no balāt sthitigatau śvasanasya saṃdhṛtiḥ sa sahajaḥ śubhakumbhaḥ ॥ 24 ॥"
  
"karṣake pravihite kila kumbhe śvāsako bhavati dīrghataro'ṇuḥ ॥
+
3-"nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrghajīvitaṃ |
no balāt sthitigatau śvasanasya saṃdhṛtiḥ sa sahajaḥ śubhakumbhaḥ 24 ॥"
+
nādaśrutiḥ pāpanāśaḥ sahajābhyāsato bhavet 25 ॥"
  
3-
 
  
"nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrghajīvitaṃ |
 
nādaśrutiḥ pāpanāśaḥ sahajābhyāsato bhavet ॥ 25 ॥"
 
  
 
==Translation==
 
==Translation==
1-1
 
 
"Inhaling prāṇa through the nose and carrying it along the Kuṇḍalī, one should hold it comfortably off and on.
 
This is Sahaja-Kumbhaka narrated by Śri-kṛttivāsa (Śiva).
 
  
1-2
+
1-"Inhaling prāṇa through the nose and carrying it along the Kuṇḍalī, one should hold it comfortably off and on.
 +
This is Sahaja-Kumbhaka narrated by Śri-kṛttivāsa (Śiva).
  
 
With the practice of this Sahaja-Kumbhaka, one gets purification of the nāḍīs, health, longevity, hearing of the mystical sounds and removal of all the blemishes."  
 
With the practice of this Sahaja-Kumbhaka, one gets purification of the nāḍīs, health, longevity, hearing of the mystical sounds and removal of all the blemishes."  
  
2-
+
2-"Practice of Karsaka Kumbhaka renders the breathing prolonged and subtle. One retains breathing naturally without force. This is auspicious Sahaja Kumbhaka."
 
 
"Practice of Karsaka Kumbhaka renders the breathing prolonged and subtle. One retains breathing naturally without force. This is auspicious Sahaja Kumbhaka."
 
 
 
  
3-
 
  
"With the practice of Sahaja Kumbhaka, one gets purification of the nadis, health, happiness, longetivity, hearing of the mystical sounds and removal of the sins."
+
3-"With the practice of Sahaja Kumbhaka, one gets purification of the nadis, health, happiness, longetivity, hearing of the mystical sounds and removal of the sins."
  
 
[[Category: Pranayama]]
 
[[Category: Pranayama]]

Revision as of 19:51, 20 June 2019

Description

PRAMANA:Āpta Pramāṇa - आप्त प्रमाण

Apta Pramana Source:

1-Kumbhaka Paddadhi 104-105

2-Hathatatvakaumudi (Chapter 10, Verse 24)

3-Hathatatvakaumudi (Chapter 10, Verse 25)

Original Verse

1-"नोभ्याम्-आरं समाकृष्य कुण्डलयाः पार्श्वयोः क्षिपेत्

गच्छता तिष्ठता श्वस-धारणं न बलाद्-यदा

अनिशं सहजः कुम्भः प्रोक्तः श्रि-कृत्तिवाससा ॥ १०४ ॥

नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घ-जीवनम्

नादश्रुतिः पाप-नाशः सहजाभ्यासतो भवेत् ॥ १०५ ॥"

2-"कर्षके प्रविहिते किल कुम्भे श्वासको भवति दीर्घतरोऽणुः ॥ नो बलात् स्थितिगतौ श्वसनस्य संधृतिः स सहजः शुभकुम्भः ॥ २४ ॥"

3-"नाडीशुद्धिं तथारोग्यं सुसुखं दीर्घजीवितं | नादश्रुतिः पापनाशः सहजाभ्यासतो भवेत् ॥ २५ ॥"


Transliteration

1-"nobhyām-āraṃ samākṛṣya kuṇḍalayāḥ pārśvayoḥ kṣipet

gacchatā tiṣṭhatā śvasa-dhāraṇaṃ na balād-yadā

aniśaṃ sahajaḥ kumbhaḥ proktaḥ śri-kṛttivāsasā ॥ 104 ॥

nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrgha-jīvanam

nādaśrutiḥ pāpa-nāśaḥ sahajābhyāsato bhavet ॥ 105 ॥"

2-"karṣake pravihite kila kumbhe śvāsako bhavati dīrghataro'ṇuḥ ॥ no balāt sthitigatau śvasanasya saṃdhṛtiḥ sa sahajaḥ śubhakumbhaḥ ॥ 24 ॥"

3-"nāḍīśuddhiṃ tathārogyaṃ susukhaṃ dīrghajīvitaṃ | nādaśrutiḥ pāpanāśaḥ sahajābhyāsato bhavet ॥ 25 ॥"


Translation

1-"Inhaling prāṇa through the nose and carrying it along the Kuṇḍalī, one should hold it comfortably off and on.

This is Sahaja-Kumbhaka narrated by Śri-kṛttivāsa (Śiva).

With the practice of this Sahaja-Kumbhaka, one gets purification of the nāḍīs, health, longevity, hearing of the mystical sounds and removal of all the blemishes."

2-"Practice of Karsaka Kumbhaka renders the breathing prolonged and subtle. One retains breathing naturally without force. This is auspicious Sahaja Kumbhaka."


3-"With the practice of Sahaja Kumbhaka, one gets purification of the nadis, health, happiness, longetivity, hearing of the mystical sounds and removal of the sins."